実験2-11

ऋग्वेद=

अग्निमीळे पुरोहितं यज्ञस्य देवं रत्वीजम |

होतारं रत्नधातमम ||

अग्निः पूर्वेभिर्र्षिभिरीड्यो नूतनैरुत |

स देवानेह वक्षति ||

अग्निना रयिमश्नवत पोषमेव दिवे-दिवे |

यशसं वीरवत्तमम ||

अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि |

स इद्देवेषु गछति ||

अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः |

देवो देवेभिरा गमत ||

यदङग दाशुषे तवमग्ने भद्रं करिष्यसि |

तवेत तत सत्यमङगिरः ||

उप तवाग्ने दिवे-दिवे दोषावस्तर्धिया वयम |

नमो भरन्त एमसि ||

राजन्तमध्वराणां गोपां रतस्य दीदिविम |

वर्धमानंस्वे दमे ||

स नः पितेव सूनवे.अग्ने सूपायनो भव |

सचस्वा नः सवस्तये ||


वायवा याहि दर्शतेमे सोमा अरंक्र्ताः |

तेषां पाहि शरुधी हवम ||

वाय उक्थेभिर्जरन्ते तवामछा जरितारः |

सुतसोमा अहर्विदः ||

वायो तव परप्र्ञ्चती धेना जिगाति दाशुषे |

उरूची सोमपीतये ||

इन्द्रवायू इमे सुता उप परयोभिरा गतम |

इन्दवो वामुशन्ति हि ||

वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू |

तावा यातमुप दरवत ||

वायविन्द्रश्च सुन्वत आ यातमुप निष्क्र्तम |

मक्ष्वित्था धिया नरा ||

मित्रं हुवे पूतदक्षं वरुणं च रिशादसम |

धियं घर्ताचीं साधन्ता ||

रतेन मित्रावरुणाव रताव्र्धाव रतस्प्र्शा |

करतुं बर्हन्तमाशाथे ||

कवी नो मित्रावरुणा तुविजाता उरुक्षया |

दक्षं दधाते अपसम ||

  • Twitterで共有
  • Facebookで共有
  • はてなブックマークでブックマーク

作者を応援しよう!

ハートをクリックで、簡単に応援の気持ちを伝えられます。(ログインが必要です)

応援したユーザー

応援すると応援コメントも書けます

新規登録で充実の読書を

マイページ
読書の状況から作品を自動で分類して簡単に管理できる
小説の未読話数がひと目でわかり前回の続きから読める
フォローしたユーザーの活動を追える
通知
小説の更新や作者の新作の情報を受け取れる
閲覧履歴
以前読んだ小説が一覧で見つけやすい
新規ユーザー登録無料

アカウントをお持ちの方はログイン

カクヨムで可能な読書体験をくわしく知る